________________
९५ ]
[ हैम-शब्दानुशासनस्य
क्यः शिति । ३ । ४ । ७० । सर्वस्माद् धातोः भाव-कर्मविहिते शिति
क्यः स्यात् । शय्यते त्वया, क्रियते कटः
भ्रियते घटः। शिति इति किम् ?
बभूवे ॥ ७० ॥ कर्त्तर्य-नभ्यः शव । ३ । ४ । ७१ । अदादि-वर्जाद् धातोः कर्तरि विहिते शिति
शव् स्यात् । भवति । कर्त्तरि इति किम् ? पच्यते । ___अनभ्य इति किम् ? अत्ति ॥ ७१ ॥ दिवादेः श्यः । ३।४। ७२ ।