SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ९५ ] [ हैम-शब्दानुशासनस्य क्यः शिति । ३ । ४ । ७० । सर्वस्माद् धातोः भाव-कर्मविहिते शिति क्यः स्यात् । शय्यते त्वया, क्रियते कटः भ्रियते घटः। शिति इति किम् ? बभूवे ॥ ७० ॥ कर्त्तर्य-नभ्यः शव । ३ । ४ । ७१ । अदादि-वर्जाद् धातोः कर्तरि विहिते शिति शव् स्यात् । भवति । कर्त्तरि इति किम् ? पच्यते । ___अनभ्य इति किम् ? अत्ति ॥ ७१ ॥ दिवादेः श्यः । ३।४। ७२ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy