________________
स्वोपज्ञ-लघुवृत्तिः ।
[ २८३
-
-
-
हाकः तादौ कितिक्त्वायां
हिः स्यात् । हित्वा । क्त्वि इति किम् ? हीनः
ति इत्येव ? प्रहाय ॥ १४ ॥ धागः । ४ । ४ । १५ । धागः तादौ किति
हिः स्यात् ।
विहितः, हित्वा ॥ १५ ॥ यपि चाऽदो जग्ध् । ४ । ४ । १६ । तादौ किति
यपि च अदेः जग्ध स्यात् ।
जग्धिः , प्रजग्ध्य ॥ १६ ॥ घस्ल सन-द्यतनी-घाचलि ।४।४।१७)