________________
२८२ ]
[ हैम-शब्दानुशासनस्य एषां ___तादौ किर्ति
इः स्यात् । निर्दितः, सित्वा,
मितिः, स्थितवान् ॥ ११ ॥ छा-शोर्वा । ४ । ४ । १२ । छा-शोः
तादौ किनि इः वा स्यात् । अवच्छितः-प्रवच्छातः ।
निशितः-निशातः ॥ १२ ॥ शो व्रते । ४ । ४ । १३ । श्यतेः व्रतेव्रतविषये प्रयोगे
नित्यं इ: स्यात् ।
संशितं व्रतम् ,
संशितः साधुः ।। १३ ॥ हाको हिः क्वि । ४ । ४ । १४ ।