SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २८२ ] [ हैम-शब्दानुशासनस्य एषां ___तादौ किर्ति इः स्यात् । निर्दितः, सित्वा, मितिः, स्थितवान् ॥ ११ ॥ छा-शोर्वा । ४ । ४ । १२ । छा-शोः तादौ किनि इः वा स्यात् । अवच्छितः-प्रवच्छातः । निशितः-निशातः ॥ १२ ॥ शो व्रते । ४ । ४ । १३ । श्यतेः व्रतेव्रतविषये प्रयोगे नित्यं इ: स्यात् । संशितं व्रतम् , संशितः साधुः ।। १३ ॥ हाको हिः क्वि । ४ । ४ । १४ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy