SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ स्वापश-लघुवृत्ति: ] स्वरान्तात् उपसर्गात् परस्य धावर्जस्य दासंज्ञस्य तादौ किति तः नित्यं स्यात् । प्रत्तः, परीत्रिमम् । उपसर्गात् इति किम् ? दधि दत्तम् । स्वरात् इति किम् ? निर्दत्तम् । दः इति किम् ? प्रदाता व्रीहयः । ति इति किम् ? प्रदाय | अधः इति किम् ? निधीतः ||९|| दत् । ४ । ४ । १० । | २८१ अ-धः दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः, दत्तिः । अ-धः इत्येव ? धीतः ॥ १० ॥ दो-सो-मा-स्थ इः । ४ । ४ । ११ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy