________________
२८० ।
। हैम-शब्दांनुशासनस्य
आरम्भार्थस्य प्र-पूर्वस्य
दागः __ क्ते परे
त्तो वा स्यात् । प्रत्तः प्रदतः ।
प्रात् इति किम ! परीत्तम ॥ ७ ॥ नि-वि-सु-अनु-अवात् । ४ । ४ । ८ । एभ्यः परस्य दागः
क्ते
त्तो वा स्यात् । नीत्तम्-निधत्तम् ।
बीत्तम्-विदत्तम् । मूत्तम्-सुदत्तम् । अनूत्तम्-अनुदत्तम् ।
अवत्तम् अवदत्तम् ॥ ८ ॥ स्वरादुपसर्गाद् दः ति कित्यधः ।।४।९।