SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८० । । हैम-शब्दांनुशासनस्य आरम्भार्थस्य प्र-पूर्वस्य दागः __ क्ते परे त्तो वा स्यात् । प्रत्तः प्रदतः । प्रात् इति किम ! परीत्तम ॥ ७ ॥ नि-वि-सु-अनु-अवात् । ४ । ४ । ८ । एभ्यः परस्य दागः क्ते त्तो वा स्यात् । नीत्तम्-निधत्तम् । बीत्तम्-विदत्तम् । मूत्तम्-सुदत्तम् । अनूत्तम्-अनुदत्तम् । अवत्तम् अवदत्तम् ॥ ८ ॥ स्वरादुपसर्गाद् दः ति कित्यधः ।।४।९।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy