________________
स्वीपज्ञ लघुवृत्तिः ]
। २७२ आक्शेयम् , आख्येयम् । वाचि इति किम् ?
बोधे विचक्षणः ॥ ४ ॥ नवा परोक्षायाम् । ४ । ४ । ५ । चक्षः वाचि
शांग्-क्यांगो परोक्षायां
वा स्याताम् ।
आचक्शौ-आचख्यौ-आचचक्षे ।।५।। भृज्जो भर्छ । ४ । ४ । ६ । भृजतेः
अ-शिति भर्ज वा स्यात्
भी-भ्रष्टा ॥६॥ प्रादु दागः तः आरम्भे ते ४४७)