SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ स्वीपज्ञ लघुवृत्तिः ] । २७२ आक्शेयम् , आख्येयम् । वाचि इति किम् ? बोधे विचक्षणः ॥ ४ ॥ नवा परोक्षायाम् । ४ । ४ । ५ । चक्षः वाचि शांग्-क्यांगो परोक्षायां वा स्याताम् । आचक्शौ-आचख्यौ-आचचक्षे ।।५।। भृज्जो भर्छ । ४ । ४ । ६ । भृजतेः अ-शिति भर्ज वा स्यात् भी-भ्रष्टा ॥६॥ प्रादु दागः तः आरम्भे ते ४४७)
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy