________________
२७८ ]
[ हेम-शब्दानुशासनस्य
-
अ-घनादौ ... अ-शिति विषये
अजेः वी स्यात् । प्रवेयम् ।
अघञ् क्यप्-अलचि इति किम् ? समाजः, समज्या,
उदजः, अजः पशुः ॥ २ ॥ तृ-अने वा । ४ । ४।३। तृ-अनयोः विषयभूतयोः
___ अजेः वी वा स्यात् । प्रवेता-पाजिता,
प्रवयणः-प्राजनो दण्डः ॥ ३ ॥ चक्षो वाचि कशांग-ख्यांग ।।४।४। चक्षो वागर्थस्य अ-शिति विषये
कुशांग्- ख्यांगौ स्याताम् । आक्शास्यति, आक्शास्यते ।
आख्यास्यति, आख्यास्यते ।