SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २७८ ] [ हेम-शब्दानुशासनस्य - अ-घनादौ ... अ-शिति विषये अजेः वी स्यात् । प्रवेयम् । अघञ् क्यप्-अलचि इति किम् ? समाजः, समज्या, उदजः, अजः पशुः ॥ २ ॥ तृ-अने वा । ४ । ४।३। तृ-अनयोः विषयभूतयोः ___ अजेः वी वा स्यात् । प्रवेता-पाजिता, प्रवयणः-प्राजनो दण्डः ॥ ३ ॥ चक्षो वाचि कशांग-ख्यांग ।।४।४। चक्षो वागर्थस्य अ-शिति विषये कुशांग्- ख्यांगौ स्याताम् । आक्शास्यति, आक्शास्यते । आख्यास्यति, आख्यास्यते ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy