________________
२८४ )
। हैम-शब्दानुशासनस्य
-
अदेः
घस्लः स्यात् । जिघत्सति, अघसत् , घासः,
प्रात्ति इति प्रघसः, प्रादनं प्रधसः ॥१७॥ परोक्षायां ना । ४ । ४ । १८ । अदेः
परोक्षायां घम्लः आदेशो वा स्यात् ।
जक्षुः आदुः ।। १८ ॥ वेवय । ४ । ४ । १९ ।
वेगः
परोक्षायां
वय वा स्यात ।
ऊयुः-ववुः ॥१९॥ *: -दृ-प्रः । ४ । ४ । २० । एषां
परोक्षायां