________________
स्वोपज्ञ - लघुवृतिः |
ऋः वा स्यात् ।
विशश्रतुः - विशशरतुः । विदद्रतुः - विददरतुः |
निपप्रतुः - निपपरतुः ॥ २० ॥ हनौ वध आशिषि अ- ञौ |४| ४|२१|
आशीर्विषये
हन्तेः वधः स्यात्, न तु ञिटि,
[ २८६
वध्यात् ।
अ- जौ इति किम् ? घानिषीष्ट ॥ २१ ॥ अद्यतन्यां वा वात्मने । ४ । ४ । २२ । अद्यतन्यां विषये
हनः वधः स्यात्,
आत्मनेपदे तु वा ।
अवधीत् अवधिष्ट - आहत ॥ २२ ॥
इण- इकोर्गा । ४ । ४ । २३ । इणू - इकोः
अद्यतन्यां