SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृतिः | ऋः वा स्यात् । विशश्रतुः - विशशरतुः । विदद्रतुः - विददरतुः | निपप्रतुः - निपपरतुः ॥ २० ॥ हनौ वध आशिषि अ- ञौ |४| ४|२१| आशीर्विषये हन्तेः वधः स्यात्, न तु ञिटि, [ २८६ वध्यात् । अ- जौ इति किम् ? घानिषीष्ट ॥ २१ ॥ अद्यतन्यां वा वात्मने । ४ । ४ । २२ । अद्यतन्यां विषये हनः वधः स्यात्, आत्मनेपदे तु वा । अवधीत् अवधिष्ट - आहत ॥ २२ ॥ इण- इकोर्गा । ४ । ४ । २३ । इणू - इकोः अद्यतन्यां
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy