________________
२८६ ]
[हेम-शब्दानुशासनस्य
गाः स्यात् ।
__ अगात् . अध्यगात् ॥ २३ ॥ णौ अज्ञाने गमुः । ४ । ४ । २३ ।
इण-इकोः
अज्ञानार्थयोः
गमुः स्यात् ।
गमयति, अधिगमयति । अ-ज्ञान इति किम् ?
अर्थान् प्रत्याययति ॥ २४ ॥ सनि इङश्च । ४ । ४ । २५ ।
इण-इको-श्च अ-ज्ञानार्थयोः
सनि
गमुः स्यात् । अधिजिगांसते, जिगमिपति ग्रामम् .
मातुः अधिजिगमिषति । २५॥