________________
- -
-
स्वोपक्ष-लघुवृत्ति ।
[ २८७ गाः परोक्षायाम् । ४ । ४ । २६ ।
- -
-
-
-
-
-
-
परोक्षाविषये गाः स्यात् ।
अधिजगे ॥ २६ ॥ णौ सन्-डे वा । ४ । ४ । २७ । सन्-डे परे णौ
गा वा स्यात् । अधिजिगापयिषति-अध्यापिपयिषति ।
अध्यजीगपत्-अध्यापिपत् । णौ इति किम् ? अधिजिगांसते । सन्-ङ इति किम् ?
___अध्यापयति ॥ २७ ॥ वाऽद्यतनी-क्रियातिपत्त्योर्गीङ् ।४।४।२८। अनयो इडः
गीङ वा स्यात् । अध्यगीष्ट,-अध्येष्ट ।
अध्यगीष्यत,-अध्ययत ।। २८ ॥