SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ - - - स्वोपक्ष-लघुवृत्ति । [ २८७ गाः परोक्षायाम् । ४ । ४ । २६ । - - - - - - - - परोक्षाविषये गाः स्यात् । अधिजगे ॥ २६ ॥ णौ सन्-डे वा । ४ । ४ । २७ । सन्-डे परे णौ गा वा स्यात् । अधिजिगापयिषति-अध्यापिपयिषति । अध्यजीगपत्-अध्यापिपत् । णौ इति किम् ? अधिजिगांसते । सन्-ङ इति किम् ? ___अध्यापयति ॥ २७ ॥ वाऽद्यतनी-क्रियातिपत्त्योर्गीङ् ।४।४।२८। अनयो इडः गीङ वा स्यात् । अध्यगीष्ट,-अध्येष्ट । अध्यगीष्यत,-अध्ययत ।। २८ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy