SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २८८ ] [ हैम-शब्दानुशासनस्य अड् धातोरादिर्ह्यस्तन्यां चाऽमाङा । ४ । ४ । २९ । ह्यस्तन्यां अद्यतनी - क्रियातिपच्योश्च चिपये धातोः आदिः अट् स्यात्, न तु माझ्योगे । अयात्, अयासीत्, अयास्यत । अ-माङ इति किम् ? मा स्म कार्षीत् । धातोः इति किम् ? प्रायाः ।। २९ ।। एत्यस्तैर्वृद्धिः । ४ । ४ । इणू - इको: अस्तेः च आदेः स्वरस्य ह्यस्तन्यां विषये वृद्धिः स्यात्, न तु माझा | आयन् अध्यायन् आस्ताम् । ३० । 1 , अमाङ इत्येव ? मा स्म ते यन् ||३०||
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy