________________
२८८ ]
[ हैम-शब्दानुशासनस्य
अड् धातोरादिर्ह्यस्तन्यां चाऽमाङा
। ४ । ४ । २९ ।
ह्यस्तन्यां
अद्यतनी - क्रियातिपच्योश्च चिपये
धातोः आदिः अट् स्यात्,
न तु माझ्योगे ।
अयात्, अयासीत्, अयास्यत । अ-माङ इति किम् ? मा स्म कार्षीत् । धातोः इति किम् ? प्रायाः ।। २९ ।।
एत्यस्तैर्वृद्धिः । ४ । ४ ।
इणू - इको:
अस्तेः च
आदेः स्वरस्य
ह्यस्तन्यां विषये
वृद्धिः स्यात्,
न तु माझा |
आयन् अध्यायन् आस्ताम् ।
३० ।
1
,
अमाङ इत्येव ? मा स्म ते यन् ||३०||