________________
५७२ )
[ हैम-शब्दानुशासनस्य द्वितीयान्तेन योगे त्वरायां गम्यायां
तुल्य-ककार्थाद् धातोः सम्बन्धे णम् वा स्यात् ।
लोष्टान् ग्राह लोष्टग्राहम्
लोष्टान् गृहीत्वा युध्यन्ते ॥ ७८ ॥ स्वाड्रेनाऽध्रुवेण । ५ । ४ । ७९ । यस्मिन् अङ्गे
छिन्ने भिन्ने वा
. प्राणी न म्रियते तत् अध्रुवं । तेन स्वाङ्गेन द्वितीयान्तेन योगे
तुल्य-कर्तृकार्थाद् धातोः सम्बन्धे णम् वा स्यात् ।
ध्रुवौ विक्षेपं श्रुविक्षेपम्