SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ ५७२ ) [ हैम-शब्दानुशासनस्य द्वितीयान्तेन योगे त्वरायां गम्यायां तुल्य-ककार्थाद् धातोः सम्बन्धे णम् वा स्यात् । लोष्टान् ग्राह लोष्टग्राहम् लोष्टान् गृहीत्वा युध्यन्ते ॥ ७८ ॥ स्वाड्रेनाऽध्रुवेण । ५ । ४ । ७९ । यस्मिन् अङ्गे छिन्ने भिन्ने वा . प्राणी न म्रियते तत् अध्रुवं । तेन स्वाङ्गेन द्वितीयान्तेन योगे तुल्य-कर्तृकार्थाद् धातोः सम्बन्धे णम् वा स्यात् । ध्रुवौ विक्षेपं श्रुविक्षेपम्
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy