________________
स्पोपा-लघुवृत्तिः । ध्रुवौ विक्षिप्य वा जल्पति । स्वाङ्गन इति किम् ?
कर्फ उन्मूल्य जल्पति । अ-ध्रुवेण इति किम् ?
शिर उत्क्षिप्य वक्ति ॥ ७९ ॥ परिक्लेश्येन । ५ । ४ । ८० । परिकलेश्येन स्वाङ्गेन
द्वितीयान्तेन योगे तुल्य-कर्तृकार्थाद् धातोः सम्बन्धे
णम् वा स्यात् । उरासि प्रतिपेष ___ उरः प्रतिपेषम-उरांसि प्रतिपेष्य वा
युध्यन्ते ॥ ८० ॥ विश-पत-पद-स्कन्दो वीप्साऽऽभीदण्ये
। ५ । ४ । ८१ ।