SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ स्पोपा-लघुवृत्तिः । ध्रुवौ विक्षिप्य वा जल्पति । स्वाङ्गन इति किम् ? कर्फ उन्मूल्य जल्पति । अ-ध्रुवेण इति किम् ? शिर उत्क्षिप्य वक्ति ॥ ७९ ॥ परिक्लेश्येन । ५ । ४ । ८० । परिकलेश्येन स्वाङ्गेन द्वितीयान्तेन योगे तुल्य-कर्तृकार्थाद् धातोः सम्बन्धे णम् वा स्यात् । उरासि प्रतिपेष ___ उरः प्रतिपेषम-उरांसि प्रतिपेष्य वा युध्यन्ते ॥ ८० ॥ विश-पत-पद-स्कन्दो वीप्साऽऽभीदण्ये । ५ । ४ । ८१ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy