________________
५७४
[ हैम-शब्दानुशासनस्य
द्वितीयान्तेन योगे तुल्य-कर्तृकार्थाद्
विशादेः वीप्साऽऽभीक्ष्ण्ययोः गम्ययोः
धातोः सम्बन्धे
णम् वा स्यात् । गेहं गेहं अनुप्रवेशं गेहानुप्रवेशमास्ते, गेहमनुप्रवेशमनुप्रवेशंगेहानुप्रवेशं
आस्ते । गेहं गेहं अनुप्रपातं-गेहानुप्रपातं आस्ते
गेहं अनुप्रपातं अनुप्रपात - गेहानुप्रपातं
___आस्ते । गेहं गेहं अनुप्रपादं ___गेहानुप्रपादं
आस्ते, गेहं अनुप्रपादं अनुप्रपादं
गेहानुप्रपादं