SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ - - - स्वोपश-लघुवृत्तिः । आस्ते । गेहं गेहं अवस्कन्दं= गेहावस्कन्दं . ___ आस्ते, गेहं अवस्कन्दं अवस्कन्द गेहावस्कन्दं आस्ते । गेहं गेहं अनुप्रविश्य आस्ते, गेहं अनुप्रविश्य अनुप्रविश्य आस्ते इत्यादि ॥८॥ कालेन तृष्य-स्वः क्रियाऽन्तरे ।५।४।८२। क्रिया-व्यवधायकार्थाभ्यां तृषि-असूभ्यां द्वितीयान्तेन कालार्थेन योगे धातोः सम्बन्धे णम् वा स्यात् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy