________________
-
-
-
स्वोपश-लघुवृत्तिः ।
आस्ते । गेहं गेहं अवस्कन्दं=
गेहावस्कन्दं .
___ आस्ते, गेहं अवस्कन्दं अवस्कन्द
गेहावस्कन्दं आस्ते ।
गेहं गेहं अनुप्रविश्य आस्ते, गेहं अनुप्रविश्य अनुप्रविश्य
आस्ते इत्यादि ॥८॥ कालेन तृष्य-स्वः क्रियाऽन्तरे ।५।४।८२। क्रिया-व्यवधायकार्थाभ्यां
तृषि-असूभ्यां
द्वितीयान्तेन कालार्थेन योगे धातोः सम्बन्धे
णम् वा स्यात् ।