________________
५७६ ]
द्वयहं तर्षम् - arai गावः पिवन्ति ।
द्वयहं अत्यासं
द्वयात्यासं गावः पिबन्ति । क्रियान्तर इति किम् ?
अहरत्यस्य इषून् गतः ||८२||
नाम्ना ग्रहाऽऽदिशः । ५ । ४ । ८३ ।
नामशब्देन
| हम-शब्दानुशासनस्य
आदिशेश्व
द्वितीयान्तेन योगे तुल्य-कर्तृकार्थात् ग्रहेः
धातोः सम्बन्धे
णम् वा स्यात् । नामानि ग्राहं - नामग्राहं आह्वयति,
नामानि आदेश
पक्षे
नामाऽऽदेश
दत्ते ।
नाम गृहीत्वा दत्ते ॥ ८३ ॥