SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ५७६ ] द्वयहं तर्षम् - arai गावः पिवन्ति । द्वयहं अत्यासं द्वयात्यासं गावः पिबन्ति । क्रियान्तर इति किम् ? अहरत्यस्य इषून् गतः ||८२|| नाम्ना ग्रहाऽऽदिशः । ५ । ४ । ८३ । नामशब्देन | हम-शब्दानुशासनस्य आदिशेश्व द्वितीयान्तेन योगे तुल्य-कर्तृकार्थात् ग्रहेः धातोः सम्बन्धे णम् वा स्यात् । नामानि ग्राहं - नामग्राहं आह्वयति, नामानि आदेश पक्षे नामाऽऽदेश दत्ते । नाम गृहीत्वा दत्ते ॥ ८३ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy