________________
स्थोपा-लघुवृत्तिः ।
[ ५७७ कृगोऽव्ययेनाऽनिष्टोक्तौ क्वा-णमौ
। ५ । ४ । ८४ । अव्ययेन योगे तुल्य-कर्तृकार्थात्
कृगः अनिष्टोक्तौ गम्यायां धातोः सम्बन्धे - -
क्त्वा-णमौ स्याताम् । ब्राह्मण ! पुत्रस्ते जातः किं तर्हि वृषल
नीचैःकृत्वानीचैःकृत्यनीचैःकारं कथयसि ?
उच्चै म प्रियम् आख्येयम् । अनिष्टोक्तौ इति किम् ? उच्चैःकृत्वा आचष्टे ब्राह्मण !
पुत्रस्ते जात इति ।