________________
५७८ ]
अव्ययेन इति किम् ?
[ हैम-शब्दानुशासनस्य
ब्राह्मण ! पुत्रस्ते जातः कि तर्हि
वृषल !
मन्दं कृत्वा कथयसि ? ॥ ८४ ॥ तिर्यचाऽपवर्गे । ५ । ४ । ८५ ।
क्रियासमाप्तौ गम्यायां
तिर्यचा
तुल्यकर्तृकार्थात्
अव्ययेन योगे
कूगः
धातोः संबन्धे
क्त्वा - मौ स्याताम् । तिर्यक्कृत्वा - तिर्यक्कृत्य
तिर्यक्कारं आस्ते ।
अपवर्ग इति किम् ?
तिर्यक् कृत्वा काष्टुं गतः ॥ ८५ ॥