SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ ५७८ ] अव्ययेन इति किम् ? [ हैम-शब्दानुशासनस्य ब्राह्मण ! पुत्रस्ते जातः कि तर्हि वृषल ! मन्दं कृत्वा कथयसि ? ॥ ८४ ॥ तिर्यचाऽपवर्गे । ५ । ४ । ८५ । क्रियासमाप्तौ गम्यायां तिर्यचा तुल्यकर्तृकार्थात् अव्ययेन योगे कूगः धातोः संबन्धे क्त्वा - मौ स्याताम् । तिर्यक्कृत्वा - तिर्यक्कृत्य तिर्यक्कारं आस्ते । अपवर्ग इति किम् ? तिर्यक् कृत्वा काष्टुं गतः ॥ ८५ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy