SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ स्वीपक्ष-लंघुवृत्तिः । ५७१ केशैहिं=केशग्राह केशेषु ग्राहं केशग्राहं युध्यन्ते । पक्षेव्यङ्गुलेनोत्कृष्य गण्डिकाः छिनत्ति ॥ ७६ ॥ पञ्चम्या स्वरायाम् । ५ । ४ । ७७ । त्वरायां गम्यायां पञ्चम्यन्तेन योगे तुल्य-कर्तृकार्थात् धातोः सम्बन्धे णम् वा स्यात् । शय्याया उत्थाय शय्योत्थायं धावति । पक्षे शय्याया उत्थाय धावति । त्वरायां इति किम् ? आसनात् उत्थाय याति ॥ ७७ ॥ हितोयया । ५ । ४ । ७८ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy