________________
स्वीपक्ष-लंघुवृत्तिः ।
५७१ केशैहिं=केशग्राह केशेषु ग्राहं केशग्राहं
युध्यन्ते । पक्षेव्यङ्गुलेनोत्कृष्य
गण्डिकाः
छिनत्ति ॥ ७६ ॥ पञ्चम्या स्वरायाम् । ५ । ४ । ७७ । त्वरायां गम्यायां पञ्चम्यन्तेन योगे
तुल्य-कर्तृकार्थात् धातोः सम्बन्धे
णम् वा स्यात् । शय्याया उत्थाय शय्योत्थायं
धावति ।
पक्षे
शय्याया उत्थाय धावति ।
त्वरायां इति किम् ? आसनात् उत्थाय याति ॥ ७७ ॥ हितोयया । ५ । ४ । ७८ ।