SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ५७०) [ हम-शब्दानुशासनस्य ___ पाण्युपकर्षम् , पाणौ उपकर्ष=पाण्युपकर्षम् गृह्णाति ॥ ७५ ॥ प्रमाण-समासत्त्योः । ५ । ४ । ७६ । आयाममान प्रमाणम् । समासत्तिः संरम्भपूर्वकः सन्निकर्षः । तयोः गम्ययोः तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यककार्थाद् धातोः संबन्धे णम् वा स्यात् । द्व्यङ्गुलेनोत्कर्षम् = द्वयनुलोत्कर्षम् , व्यङ्गुले उत्कर्षम्= द्व्यङ्गुलोत्कर्ष गण्डिकाः छिनत्ति,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy