________________
५७०)
[ हम-शब्दानुशासनस्य ___ पाण्युपकर्षम् , पाणौ उपकर्ष=पाण्युपकर्षम्
गृह्णाति ॥ ७५ ॥ प्रमाण-समासत्त्योः । ५ । ४ । ७६ । आयाममान प्रमाणम् । समासत्तिः संरम्भपूर्वकः सन्निकर्षः ।
तयोः गम्ययोः तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यककार्थाद्
धातोः संबन्धे णम् वा स्यात् । द्व्यङ्गुलेनोत्कर्षम् =
द्वयनुलोत्कर्षम् , व्यङ्गुले उत्कर्षम्= द्व्यङ्गुलोत्कर्ष
गण्डिकाः छिनत्ति,