________________
४४६]
[ हेम-शब्दानुशासनस्य
शं-सं-स्वयं-वि-प्राद् भुवो डुः ।५।श८४॥ एभ्यः, पराद्
भुवः सदर्थाद्
___ डुः स्यात् । शम्भुः, सम्भुः, स्वयम्भुः,
विभुः, प्रभुः ।। ८४ ॥ पुत्र इत्रो दैवते । ५ । २ । ८५ । सदर्थात् पुवः
दैवते कर्त्तरि
इत्रः स्यात् । पवित्रोऽर्हन् ॥८५।। ऋषि-नाम्नोः करणे । ५। २ । ८६ । ऋषिसंज्ञयोः सदर्थात् पुवः
करणे इत्र: स्यात् । पवित्रोऽयमृषिः,
दर्भः पवित्रः ॥८६॥