________________
४८४ 1
हैम-शब्दानुशासनस्य
न्युदो ग्रः । ५ । ३ । ७२ । आभ्यां पराद् ग्रः
भावा-कों घञ् स्यात् ।
निगारः, उद्गारः ॥ ७२ ॥ किरी धान्ये । ५ । ३ । ७३ । नि-उत् पूर्वात् किरतेः धान्यविषयार्थात्
भावा-कों घञ् स्यात् । निकारः-उत्कारो धान्यस्य । धान्य इति किम् ?
फलनिकरः ॥ ७३ ॥ नेषुः । ५ । ३ । ७४ । नि-पूर्वाद्
वृणोतेः .. वृणाते