SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४८४ 1 हैम-शब्दानुशासनस्य न्युदो ग्रः । ५ । ३ । ७२ । आभ्यां पराद् ग्रः भावा-कों घञ् स्यात् । निगारः, उद्गारः ॥ ७२ ॥ किरी धान्ये । ५ । ३ । ७३ । नि-उत् पूर्वात् किरतेः धान्यविषयार्थात् भावा-कों घञ् स्यात् । निकारः-उत्कारो धान्यस्य । धान्य इति किम् ? फलनिकरः ॥ ७३ ॥ नेषुः । ५ । ३ । ७४ । नि-पूर्वाद् वृणोतेः .. वृणाते
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy