________________
स्वोपज्ञ - लघुवृत्ति: ]
घञ् स्यात् । विस्तार: पटस्य | प्रथन इति किम् ?
तृणस्य विस्तरः |
अ - शब्द इति किम् १ वाक्यविस्तरः || ६९ ॥
छन्दोनानि । ५ । ३ । ७० ।
वि- पूर्वात् खः
गायत्र्यादिसंज्ञाविषये
भावा - कर्त्रीः
विष्टारपङ्क्तिः ॥ ७० ॥
घञ् स्यात् ।
क्षु श्रोः । ५ । ३ । ७१ ।
विपूर्वाभ्यां
आभ्यां
| ૪૮૨
घञ् स्यात् ।
भावा - कर्त्रीः
विशावः, विश्रावः ॥ ७१ ॥