SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ३ ४८२ ) हैमशब्दानुशासनस्य प्रात् स्नु-द्रु-स्तोः । ५ । ३ । ६७ । प्रात् परेभ्यः एभ्यः भावा-कोंः घञ् स्यात् । प्रस्नावः, प्रद्रावः, प्रस्तावः ॥ ६७ ॥ अ-यझे स्त्रः । ५ । ३ । ६८ । प्र-पूर्वात् स्त्रः भावा कोंः घञ् स्यात् , न चेद् यज्ञविषयः । प्रस्तारः । अ-यज्ञ इति किम् ? बहिष्प्रस्तरः ॥ ६८ ॥ वेरशब्दे प्रथने । ५ । ३ । ६९ । वेः परात् स्वः अशब्द-विषये विस्तीर्णत्वेऽर्थे
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy