________________
३
४८२ )
हैमशब्दानुशासनस्य प्रात् स्नु-द्रु-स्तोः । ५ । ३ । ६७ । प्रात् परेभ्यः एभ्यः
भावा-कोंः घञ् स्यात् ।
प्रस्नावः, प्रद्रावः, प्रस्तावः ॥ ६७ ॥ अ-यझे स्त्रः । ५ । ३ । ६८ । प्र-पूर्वात् स्त्रः भावा कोंः
घञ् स्यात् , न चेद् यज्ञविषयः ।
प्रस्तारः । अ-यज्ञ इति किम् ?
बहिष्प्रस्तरः ॥ ६८ ॥ वेरशब्दे प्रथने । ५ । ३ । ६९ । वेः परात् स्वः अशब्द-विषये
विस्तीर्णत्वेऽर्थे