________________
स्वोपच-लघुवृत्तिः।
४८५ धान्यविशेषेऽर्थे भावा-कों: घञ्-स्यात् ।
नीवारा व्रीहयः ॥ ७४ ॥ इणोऽनेषे । ५ । ३ । ७५ । स्थितेः अचलनं अभ्रेषः,
तद्विषयार्थात्
निपूर्वात् इणः भावा-कत्रों: घञ् स्यात् ।
न्यायः । अभ्रेष इति किम् ?
न्ययं गतश्चौरः ॥ ७५ ॥ परेः क्रमे । ५ । ३ । ७६ । क्रमः-परिपाटिः, तद्विषयार्थात्
परिपूर्वात् इणः