SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य भावा-कों: घा स्यात । तव पर्यायो भोक्तुम् । क्रम इति किम् ? पर्ययो गुरोः ॥ ७६ ॥ व्युपात् शीङः । ५ । ३ । ७७ । आभ्यां परात् क्रमविषयार्थात् ___ शीङः भावा-कों: घञ् स्यात् । तव राजविशायः, मम राजोपशायः । क्रम इति किम् ? विशयः ॥ ७७ ॥ हस्तप्राप्ये घेर-स्तेये । ५। ३ । ७८ । हस्तेन प्राप्तुं शक्यं हस्तप्राप्यम् , तद्विषयात् चिगः भावा-कों:
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy