________________
स्वोपक्ष-लघुवृत्तिः । घञ् स्यात् , न चेत
चेः अर्थः चौर्येण । पुष्पप्रचायः ।
हस्तप्राप्य इति किम् ?
__पुष्पप्रचयं करोति वृक्षाग्रे । अ स्तेय इति किम् ?
___ स्तेयेन
पुष्पप्रचयं करोति ॥ ७८ ॥ चिति-देहाऽऽवासो-पसमाधाने कश्चाऽऽदेः
। ५ । ३ । ७९ । एषु अर्थेषु
चे
भावा-कोंः घन स्यात् , तद्योगे च चेः आदेः कः ।
चीयत इति चितिः