SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ स्वोपश - लघुवृत्ति: 1 क्रियातिपत्तिः= स्यत् स्याताम्-स्यन्, स्थस्-स्यतम्-स्यत, स्यम् - स्याव-स्याम स्यत-स्येताम् स्यन्त, स्यथास-स्येथाम्-स्यध्वम्, स्ये-स्यावहि-स्यामहि |३|३|१६| इमानि वचनानि क्रियातिपत्तिः स्युः ॥ १६ ॥ त्रीणि त्रीणि अन्य - युष्मदस्मदि । ३।३।१७। सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नर्थे युष्मदर्थे अस्मदर्थे च वाच्ये t यथाक्रमं स्युः ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy