________________
स्वोपश - लघुवृत्ति: 1
क्रियातिपत्तिः= स्यत् स्याताम्-स्यन्,
स्थस्-स्यतम्-स्यत,
स्यम् - स्याव-स्याम
स्यत-स्येताम् स्यन्त, स्यथास-स्येथाम्-स्यध्वम्, स्ये-स्यावहि-स्यामहि |३|३|१६| इमानि वचनानि क्रियातिपत्तिः स्युः ॥ १६ ॥ त्रीणि त्रीणि
अन्य - युष्मदस्मदि । ३।३।१७।
सर्वासां विभक्तीनां
त्रीणि त्रीणि वचनानि
अन्यस्मिन्नर्थे
युष्मदर्थे अस्मदर्थे च वाच्ये
t
यथाक्रमं स्युः ।