________________
१०
हैम-शब्दानुशासनस्य
स पचति, तौ पचतः, ते पचन्ति ।
पचते, पचेते, पचन्ते । त्वं पचसि, युवां पचथः, यूयं पचथ ।
पचसे, पचेथे, पचध्वे । अहं पचामि, आवां पचावः, वयं पचामः ।
पचे, पचावहे, पचामहे । एवं सर्वासु ___ द्वययोगे त्रययोगे च
पराश्रयमेव वचनम् । स च त्वं च-पचथः, -- स च त्वं च अहं च पचामः ॥१७॥
एक-द्वि-बहुषु । ३।३।१८। অন্যাচবিত্ত यानि त्रीणि त्रीणि उक्तानि तानि एक-द्वि-बहुषु अर्थेषु
___ यथासङ्ख्यं स्युः ।। स पचति, तौ पचतः,
ते पचन्तीत्यादि ॥ १८ ॥