SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १० हैम-शब्दानुशासनस्य स पचति, तौ पचतः, ते पचन्ति । पचते, पचेते, पचन्ते । त्वं पचसि, युवां पचथः, यूयं पचथ । पचसे, पचेथे, पचध्वे । अहं पचामि, आवां पचावः, वयं पचामः । पचे, पचावहे, पचामहे । एवं सर्वासु ___ द्वययोगे त्रययोगे च पराश्रयमेव वचनम् । स च त्वं च-पचथः, -- स च त्वं च अहं च पचामः ॥१७॥ एक-द्वि-बहुषु । ३।३।१८। অন্যাচবিত্ত यानि त्रीणि त्रीणि उक्तानि तानि एक-द्वि-बहुषु अर्थेषु ___ यथासङ्ख्यं स्युः ।। स पचति, तौ पचतः, ते पचन्तीत्यादि ॥ १८ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy