________________
-
स्वोपक्ष-लघुवृत्तिः ]
[ ११ नवाऽऽद्यानि शत-क्वसू च परस्मैपदम् । ३ । ३ । १९ । सर्वविभक्तीनां आधानि नव नव वचनानि शत-क्वसू च
परस्मैपदानि स्युः । तिव, तस, अन्ति । सिव् , थस, थ । - मिव, वस्, मस् ।
एवं सर्वासु ॥ १९॥ पराणि कानाऽऽनशौ चाऽऽत्मने
पदम् ।३।३ । २० । सर्व-विभक्तीनां
पराणि नव नव वचनानि __ कानाऽऽनशी च
__ आत्मनेपदानि स्युः । ते, आते, अन्ते ।
से, आथे, ध्वे ।