________________
स्वोपक्ष-लघुवृत्तिः ) वय॑त्यर्थे वर्तमानाद्
धातोः
सप्तमी वर्तमाना च वा स्यात् । ऊर्ध्व मुहूर्त्तात्
उपाध्यायश्चेद् आगच्छेत्-आगच्छति-आगन्ता वा, अथ त्वं ।
तर्कमधीष्व ॥ १२ ॥ क्रियायां क्रियार्थायां तुम् णकच भविष्यन्ती । ५ । ३ । १३ । यस्माद् धातोः तुमादिविधिः
तद्वाच्या क्रिया अर्थः प्रयोजनं यस्याः तस्यां क्रियायां
उपपदे वत्स्यदर्थात्