SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४५८ j [ हैम-शब्दानुशासनस्य धातोः तुमादयः स्युः । कर्तुम् , कारकः, करिष्यामि इति वा याति । क्रियायाम् इति किम् ? भिक्षिष्ये इत्यस्य जटाः । क्रियार्थायाम् इति किम् ? धावतस्ते पतिष्यति वासः ॥ १३ ॥ कर्मणोऽण । ५। ३ । १४ । क्रियायां क्रियार्थायां उपपदे कर्मणः पराद् वर्त्यदर्थात् धातोः अणू स्यात् । कुम्भकारों याति ॥ १४ ॥ भाववचनाः । ५। ३ । १५ । भाववचनाः घक्त्यादयः,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy