________________
४५८ j
[ हैम-शब्दानुशासनस्य
धातोः
तुमादयः स्युः । कर्तुम् , कारकः, करिष्यामि
इति वा याति ।
क्रियायाम् इति किम् ? भिक्षिष्ये इत्यस्य जटाः । क्रियार्थायाम् इति किम् ?
धावतस्ते पतिष्यति वासः ॥ १३ ॥ कर्मणोऽण । ५। ३ । १४ । क्रियायां क्रियार्थायां
उपपदे
कर्मणः पराद् वर्त्यदर्थात्
धातोः
अणू स्यात् । कुम्भकारों याति ॥ १४ ॥ भाववचनाः । ५। ३ । १५ । भाववचनाः घक्त्यादयः,