________________
स्वीपक्ष-लघुति:1
[४५९
ते क्रियायां क्रियार्थायां
उपपदे वर्त्यदर्थात्
धातोः स्युः । पाकाय पक्तये पचनाय वा याति ॥१६॥ पद-रुज विश-स्पृशो घने । ५।३ । १६ । एभ्यः घञ् स्यात् । पादः, रोगः,
वेशः, स्पर्शः ॥ १६ ॥ सर्तेः स्थिर-व्याधि-बल-मत्स्ये ।५।३।१७। सर्तः ___ एषु कर्तृषु
घञ् स्यात् । सारः स्थिरः, अतीसारो व्याधिः, सारो बलम् ,
विसारो मत्स्यः ॥१७॥