SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४६० । हैम-शब्दानुशासनस्य - भावाऽकोंः । ५ । ३ । १८ । भावे कर्तृवर्जे च कारके धातोः घञ् स्यात् । पाकः, प्राकारः, दायो, दत्तः ॥ १८ ॥ इङोऽपादाने तु टिद्वा । ५। ३ । १९ । भावाकों घञ् स्यात् , अपादाने वा टित् । अध्यायः, उपाध्यायी-उपाध्यायः ॥१९॥ श्रो वायु-वर्ण-निवृत्ते । ५। ३ । २० । भावा-कों: एषु अर्थेषु
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy