________________
vkaj
हैम-शब्दानुशासनस्य
ददाति-दास्यति-दाता वा स स्वर्गलोकं
याति-यास्यति-याता वा ॥१०॥ पञ्चम्यर्थहेतौ । ५। ३ । ११ । पञ्चम्यर्थः प्रैषादिः, तस्य हेतुः
उपाध्यायाऽऽगमनादिः । तस्मिन्नर्थे वय॑ति वर्तमानाद्
धातोः वर्तमाना वा स्यात् ।
उपाध्यायश्चद्आगच्छति-आगमिष्यति-आगन्ता वा, ____ अथ त्वं सूत्रमधीष्व ॥ ११ ॥ सप्तमी चोर्ध्वमौहर्तिके । ५। १।१२। ऊर्धमुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः
तस्मिन्
पञ्चम्यर्थहेतौ