________________
स्वोपज्ञ - लघुवृत्तिः )
तस्मिन् उपपदे
वदर्थाद् धातोः
प्रष्टुः लिप्सायां गम्यमानायां
को भवतां भिक्षां
एवं
किंवृत्त इति किम् ?
वर्त्तमाना वा स्यात् ।
धातोः
ल
ददाति दास्यति, दाता वा ।
कतरः- कतमः ।
| ૪૯
भिक्षां दास्यति ।
लिप्सायां इति किम् ?
कः पुरं यास्यति १ ॥ ९ ॥
लिप्स्यसिद्धौ । ५ । ३ । १० । लब्धुमिष्यमाणाद् भक्तादेः
सिद्धौ = फलावाप्तौ गम्यायां
वयदर्थाद्
वर्त्तमाना वा स्यात् ।
यो भिक्षां
--