________________
४५४)
दानुशासनस्य
पुरा भुङ्क्ते,
__ यावद् भुङ्क्ते ॥ ७ ॥ कदा-कोर्नवा । ५ । ३ । ८ । अनयोः उपपदयोः
वर्त्यदर्थात् धातोः वर्तमाना वा स्यात् ।
कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता,
कर्हि भुङ्क्ते, कर्हि भोक्ष्यते,
कर्हि भोक्ता ॥ ८ ॥ किंवृत्ते लिप्सायाम् । ५ । ३ । ९ । विभक्ति-डतर-डतमान्तस्य
किमो वृत्तं किंवृत्तम्