________________
[४५३
-
-
स्वोपन-लघुवृत्तिः ) अनद्यतने श्वस्तनी । ५ । ३ । ५ । नास्ति अद्यतनो यत्र
तस्मिन्
वय॑त्यर्थे वर्तमानाद् धातोः श्वस्तनी स्यात् ।
कर्ता । अनद्यतन इति किम् ?
__ अद्य श्वो वा गमिष्यति ॥ ५ ॥ परिदेवने । ५ । ३ । ६ । अनुशोचने गम्ये वर्यदर्थाद् धातोः
श्वस्तनी स्यात् । इयं तु कदा गन्ता,
या एवं पादौ निधत्ते ॥ ६ ॥ पुरा- यावतोवर्तमाना । ५। ३।७। अनयोः उपपदयोः वर्त्यदर्थाद् धातोः
वर्तमाना स्यात् ।