SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १९० ] [ हैम-शब्दानुशासनस्य - - व्यञ्जनान्तस्य अनुदितः धातोः उपान्त्यस्य नः विडति परे लुक स्यात् । स्रस्तः, सनीस्रस्यते । व्यजनस्य इति किम् ? नीयते । अनुदित इति किम् ? नानन्द्यते ॥ ४५ ॥ अञ्चोऽन याम् । ४ । २ । ४६ । अनर्चार्थस्यैव अश्वेः उपान्त्य-नः विङति परे लुक् स्यात् । उदक्तमुदकं कूपात् । अन याम् इति किम् ? .... अश्विताः गुरवः ॥ ४६ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy