________________
स्वोपक्ष-लघुवृत्तिः ।
( १८९
-
-
-
व इति किम् ?
बभूवान् , अभूत् ॥ ४३ ॥ गम-हन-जन-खन-घस: स्वरेऽनङि विङति
लुक् । ४ । २ । ४४ । एषां उपान्त्यस्य
अ-इवर्जे स्वरादौ विङति परे
लुक् स्यात् । जग्मुः ,
जघ्नुः ,
जज्ञे,
चख्नुः,
जक्षुः । स्वर इति किम् ? गम्यते । __ अनङि इति किम् ? अगमत् ।
विङति किम् ? गमनम् ॥ ४४ ॥ नो व्यञ्जनस्यानुदितः । ४ । २ । ४५ ।