________________
१८८ ]
चित्तकर्तृकस्य दुषेः
उपान्त्यस्य णौ परे
ऊद् वा स्यात् ।
मनो दूषयति - मनो दोषयति मैत्रः ||४१ ||
गोहः स्वरे । ४ । २ । ४२ ।
कृतगुणस्य गुहेः स्वरादौ
[ हैम शब्दानुशासनस्यं
ऊत् स्यात् ।
उपान्त्यस्य
ऊत् स्यात् । निगूहति ।
गोह इति किम् ? निजुगुहुः ||४२ || भुवो वः परोक्षाऽद्यतन्योः || ४ | २|४३| भुवो वन्तस्य
उपान्त्यस्य
परोक्षाऽद्यतन्योः
बभूव, अभूवन्,