SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] हृष्टाः - हृषिताः केशाः । हृष्टं - हृषितं लोमभिः । हृष्टो - हृषितश्चैत्रः । हृष्टाः - हृषिताः दन्ताः ॥ ७६ ॥ अपचितः । ४ । ४ । ७७ । अपात् चायः क्तान्तस्य वा निपात्यते । इडभावः चिश्व अपचितः - अपचायितः ॥७७|| अत्वतश्च सृजि - दृशि - स्कृ- स्वरात्वतः तृनित्याऽनिटस्थवः । ४ । ४ । ७८ । सृजि- दृशिभ्यां | ३१३ स्कूगः स्वरान्तात् तचि नित्यानिटः विहितस्य थवः
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy