________________
स्वोपज्ञ - लघुवृत्ति: ]
हृष्टाः - हृषिताः केशाः । हृष्टं - हृषितं लोमभिः ।
हृष्टो - हृषितश्चैत्रः ।
हृष्टाः - हृषिताः दन्ताः ॥ ७६ ॥
अपचितः । ४ । ४ । ७७ ।
अपात् चायः क्तान्तस्य
वा निपात्यते ।
इडभावः चिश्व
अपचितः - अपचायितः ॥७७||
अत्वतश्च
सृजि - दृशि - स्कृ- स्वरात्वतः तृनित्याऽनिटस्थवः । ४ । ४ । ७८ ।
सृजि- दृशिभ्यां
| ३१३
स्कूगः स्वरान्तात्
तचि नित्यानिटः विहितस्य
थवः