________________
[ हैम-शब्दानुशासनस्थ
वान्तः-वमितः ।
वान्तवान-बमितवान् । रुष्टः-रुषितः ।
रुष्टवान्-रुषितवान् । तूर्णः-त्वरितः ।
तूर्णवान्-त्वरितवान् । संघुष्टौ-संघुषितौ दम्यौ ।
संघुष्टवान-संघुषितवान् । आस्वान्तः-आस्वनितः ।
आस्वान्तवान्-आस्वनितवान् । अभ्यान्तः-अभ्यमितः
अभ्यान्तवान् अभ्यमितवान् ।। ७५ ॥ हृषेः केश-लोम-विस्मय-प्रतिघाते
।४ । ४ । ७६ । हृषेः केशायर्थेषु
क्तयोः आदिः इट् वा न स्यात् ।