SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्थ वान्तः-वमितः । वान्तवान-बमितवान् । रुष्टः-रुषितः । रुष्टवान्-रुषितवान् । तूर्णः-त्वरितः । तूर्णवान्-त्वरितवान् । संघुष्टौ-संघुषितौ दम्यौ । संघुष्टवान-संघुषितवान् । आस्वान्तः-आस्वनितः । आस्वान्तवान्-आस्वनितवान् । अभ्यान्तः-अभ्यमितः अभ्यान्तवान् अभ्यमितवान् ।। ७५ ॥ हृषेः केश-लोम-विस्मय-प्रतिघाते ।४ । ४ । ७६ । हृषेः केशायर्थेषु क्तयोः आदिः इट् वा न स्यात् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy