________________
स्वोपन-लघुवृत्तिः ।
। ३११ बा निपात्यन्ते । दान्तः-दमितः ।
शान्तः-शमितः । पूर्गः-पूरितः ।
दस्तः-दासितः । स्पष्टः-स्पाशितः
छन्नः-छादितः ।
___ ज्ञप्तः-ज्ञापितः ॥ ७४ ॥ श्वस-जष-बम-रुष-स्वर-संधुषाऽऽस्वनाऽमः
। ४ । ४ । ७५ । एभ्यः क्तयोः आदिः इट
. .. वा न स्यात् । श्वस्त:-श्वसितः ।
विश्वस्तवान्-विश्वसितवान् । जप्तः-जपितः ।
जप्तवान्-जपितवान् ।