SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ-लघुवृत्तिः । अमोऽकम्य-मि-चमः । ४ । २ । २६ । कम्य-मि-चमिवर्जस्य अमन्तस्य । हस्वः स्यात् , जि-णम्परे तु णौ , वा दीर्घः । रमयति, अरामि-अरमि। रामरामम् -रमरमम् ।। अ-कम्य-मि-चम इति किम् ? कामयते, अकामि, कामंकामम् , आमयति, आचामयति ॥ २६ ॥ पर्यपात् स्खदः । ४ । २ । २७ । आभ्यामेव परस्य स्खदेः ___णौ हस्वः स्यात् , जि-णम्परे तु वा दीर्घः । .
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy