________________
१८० )
[हैम-शब्दानुशासनस्य
परिस्खदयति, पर्यस्खादि-पर्यस्खदि । परिस्खादंपरि खादम्-परिखदंपरिस्वदम् ।
__ अपस्वादमपस्वादम्-अप स्वदमपस्वदम् । पर्यपात् इति किन ?
प्राखादयति ॥ २७ ॥ शमोऽदर्शने । ४ । २ । २८ । अ-दर्शनार्थस्य शमेः
___णौ हस्वः स्यात् , जि-णम्परे तु
वा दीर्घः । शमयति रोगम् ।
___ अशामि-अशमि । शामं शामम् ,-शमं शमम् । अ-दर्शन इति किम् ?
निशामगति रूपम् ॥ २८ ॥ यमोऽपरिवेषणे णिचि च । ४।२।२९ । अ-परिवेषणार्थस्य यमः
णिचि-अणिचि च णौ