SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८० ) [हैम-शब्दानुशासनस्य परिस्खदयति, पर्यस्खादि-पर्यस्खदि । परिस्खादंपरि खादम्-परिखदंपरिस्वदम् । __ अपस्वादमपस्वादम्-अप स्वदमपस्वदम् । पर्यपात् इति किन ? प्राखादयति ॥ २७ ॥ शमोऽदर्शने । ४ । २ । २८ । अ-दर्शनार्थस्य शमेः ___णौ हस्वः स्यात् , जि-णम्परे तु वा दीर्घः । शमयति रोगम् । ___ अशामि-अशमि । शामं शामम् ,-शमं शमम् । अ-दर्शन इति किम् ? निशामगति रूपम् ॥ २८ ॥ यमोऽपरिवेषणे णिचि च । ४।२।२९ । अ-परिवेषणार्थस्य यमः णिचि-अणिचि च णौ
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy