________________
स्वोपक्ष-लघुवृत्तिः ।
[ १८१ हस्वः स्यात् ,
जि-णम्परे तु वा दीर्घः । यमयति, अयामि-अयमि।
यामयामम्-यमंयमम् । अ-परिवेषणे इति किम् ?
यामयति अतिथिम् ॥ २९ ॥ मारण-तोषण-निशाने ज्ञश्च । ४।२।३०।
एषु अर्थेषु
__ णचि अणिचि च णौ हस्वः स्यात् , जि-णम्परे तु
वा दीर्घः । संज्ञपयति पशुम् , विज्ञपयति राजानम् ,
प्रज्ञपयति शस्त्रम । अज्ञापि-अज्ञपि ।
ज्ञापंज्ञापम्-ज्ञपंज्ञपम् ॥ ३० ॥