SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः । [ १८१ हस्वः स्यात् , जि-णम्परे तु वा दीर्घः । यमयति, अयामि-अयमि। यामयामम्-यमंयमम् । अ-परिवेषणे इति किम् ? यामयति अतिथिम् ॥ २९ ॥ मारण-तोषण-निशाने ज्ञश्च । ४।२।३०। एषु अर्थेषु __ णचि अणिचि च णौ हस्वः स्यात् , जि-णम्परे तु वा दीर्घः । संज्ञपयति पशुम् , विज्ञपयति राजानम् , प्रज्ञपयति शस्त्रम । अज्ञापि-अज्ञपि । ज्ञापंज्ञापम्-ज्ञपंज्ञपम् ॥ ३० ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy