SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १४२ । हैम-शब्दांनुशासनस्य चहणः शाठये । ४ । २ । ३१ । चहेः चुरादेः शाठयार्थस्य णिचि णौ हस्वः स्यात् , जि-णम्परे तु ___वा दीर्घः । चहयति, अचाहि-अचह्नि । चाहंचाहम-चहचहम् । शाठये इति किम् ? - अचहि ॥ ३१ ॥ ज्वल-ह्वल-ह्मल-ग्ला-स्ना-वन-वमनमोऽनुपसर्गस्य वा । ४ । २ । ३ । एषां अनुपसर्गाणां हस्वो वा स्यात् । ज्वलयति-ज्वालयति । वलयति-हालयति ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy