________________
१४२
। हैम-शब्दांनुशासनस्य
चहणः शाठये । ४ । २ । ३१ । चहेः चुरादेः शाठयार्थस्य
णिचि णौ हस्वः स्यात् , जि-णम्परे तु
___वा दीर्घः । चहयति, अचाहि-अचह्नि ।
चाहंचाहम-चहचहम् । शाठये इति किम् ?
- अचहि ॥ ३१ ॥ ज्वल-ह्वल-ह्मल-ग्ला-स्ना-वन-वमनमोऽनुपसर्गस्य वा । ४ । २ । ३ । एषां
अनुपसर्गाणां हस्वो वा स्यात् । ज्वलयति-ज्वालयति ।
वलयति-हालयति ।