________________
१७८ ]
कगे-वन-जनै-जृष्-क्नस्-रञ्जः ।४।२।२५
एषां
[ हैम-शब्दानुशासनस्य
णौ
ह्रस्वः स्यात्, ञि - णम्परे तु णौ वा दीर्घः ।
कगयति - अकागि- अकगि । कागंकागम्-कगंकगम् ।
उपवनयति, उपावानि -- उपावनि ।
उपवानमुपवानम्-उपवनमुपवनम् ।
जनयति, अजानि-अजनि ।
जानजानम् - जनंजनम् ।
जरयति, अजारि - अजरि । जारंजारम्--जरंजरम् ।
क्नसयति अक्नासि - अक्नसि । क्न सक्नासम् - क्नसक्नसम् ।
रजयति, अराजि - अरजि ।
1
राजराजम् - रजरजम् ।। २५ ।।